Srimad Valmiki Ramayanam

Balakanda Chapter 13

Aswamedha Yaga-2.

With Sanskrit text in Devanagari , Telugu and Kannada

बालकांड
त्रयोदशस्सर्गः

पुनः प्राप्ते वसंतेतु पूर्णः संवत्सरोsभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥

It is one year after the powerful king started the sacrifice for prolonging his line. It is spring time again.

अभिवाद्य वसिष्ठं च न्यायतः परिपूज्यच ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥
यज्ञोमे क्रियतां ब्रह्मन् यथोक्तं मुनिपुंगव ।
यथा न विघ्नः क्रियते यज्ञांगेषु विधीयताम् ॥
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
नोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥

Having bowed and worshiped the sage Vashista , the king spoke to him . " Oh Best of Ascetics please have the sacrifice conducted with out any blemishes and as per prescribed procedures . You are well respected as a friend , well wisher as well as our Guru. Hence you take the responsibility of conducting this sacrifice.

तथेति च स राजानम् अब्रवीद्विजसत्तमः ।
करिष्ये सर्व मेवैतत् भवता यत् समर्थितम् ॥
ततोsब्रवीद्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।
स्थाप्यते निष्ठितां श्चैव वृद्धान् परमधार्मिकान् ॥
कर्मांतिकान् शिल्पकरान् वर्थकीन् खनकानपि ।
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥
तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
यज्ञकर्म समीहंतां भवंतो राजशासनात् ॥
इष्टका बहुसाहस्री शीघ्रं अनीयतामिति ।
औपकार्यः क्रिय्ंतां च राज्ञां बहुगुणान्विताः ॥
ब्राह्मणा वसथा श्चैव कर्तव्याश्शतशश्शुभाः ।
भक्ष्यान्नपानैः बहुभिः समुपेताः सुनिष्ठिताः ॥

Then Vashista, that best of Brahmins, said " Amen". Sage Vashista then called upon the elders appointed to perform the sacrifice, as well as others involved in the sacrificial activities, artists , those involved in laying the bricks for the sacrificial altar, writers as well as the actors and actresses, the learned and the experts in Vedas etc. Then the seer told them, " All of you follow the orders of the king. Please be involved the activities of the sacrifice. Get thousands of the bricks. Build accommodation for the kings visiting for the sacrifice. Create accommodation for the thousands of the Brahmins coming for the sacrifice and please provide for all the food and drinks too".

तथा पौर जनस्यापि कर्तव्या बहुविस्तराः ।
आवासा बहुभक्ष्या वै सर्वकामैः उपस्थिताः ॥
तथा जानपदस्यापि जनस्य बहुशोभनम् ।
दातव्यमन्नं विधिवत् सत्कृत्य नतु लीलया ॥

Like wise make arrangements for the citizen to reside here comfortably providing for variety of food and drinks. Similarly for the country men also make arrangements without showing any discourtesy and provide for variety of food and drinks.

सर्व वर्णा यथा पूजां प्राप्नुवंति सुसत्कृताः ।
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥
यज्ञकर्मसु ये व्यग्राः पुरुषाश्शिल्पिनस्तथा ।
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥
ते च स्युः संभृताः सर्वे वसुभिर्भोजनेन च ।
यथा सर्वं सुविहित्ं न किंचित् परिहीयते ॥
तथा भवंतः कुर्वंतु प्रीति स्निग्धेन चेतसा ।॥

"People of all castes shall be accorded welcome and respect as required. In anger no body shall be looked down upon . The artisans employed in the sacrificial activities shall be respected according to their capability and the age. All of them must be satisfied with gifts and food. All activities shall be done properly and without any blemish and shall be done with love "

ततस्सर्वे समागम्य वसिष्ठं इदमब्रुवन् ॥
यथोक्तं तत् सुविहितं नकिंचित्परिहीयते ।
यथोक्तं करिष्यामो नकिंचित् परिहास्यते ॥

All of them told Sage Vashista , 'O Seer ! we have followed your direction and did everything as ordained. And we will continue to do so".

ततः सुमंतमाहूय वसिष्ठोवाक्यमब्रवीत् ।
निमंत्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।
समानयस्व सत्कृत्य सर्व देशेषु मानवान् ॥

Then Sage Vashista called Sumantra and told him as follows . " Invite thousands of Brahmins , Kshatriyas vaisyas and Shudras from all over the country "

मिथिलापतिं शूरं जनकं सत्यविक्रमम्।
निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥
तमानय महाभागंस्वयमेव सुसत्कुतम् ।
पूर्वसंबंधिनं ज्ञात्वा ततः पूर्वं ब्रवीमिते ॥

'Invite the the valorous ruler of Mithila who is a follower of truth. He is well versed in all Vedas and is a great man , so you may bring him yourself with great respect. I make this suggestion because of the predetermined relationship of the king'.

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।
वयस्यं राजसिंहस्य स्वयमेवानयस्व ह ॥
तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्त्रं त्वमिहानय ॥
अंगेश्वरं महाभागं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य समानय यशस्विनम् ॥
प्राचीनान् सिंधुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ।
दाक्षिणात्यान् नरेंद्रांश्च समस्तानानयस्व ह ॥
संति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ।
तानानय यथा क्षिप्रं सानुगान् सहबांधवान् ॥

'Similarly invite the king of Kashi who is ever sweet and a close friend of the king. Also invite the pious king of Kekayas who is the father in law of the king Dasaratha, along with his son. Invite the ruler of Anga , the pious respected and famous Romapada too. The kings of Sindhu and Sauvira as well as the kings from South are all to be invited. All the friends of king Dasaratha across this earth are to be invited along with their friends and relatives'.

वसिष्ठवाक्यं तच्छ्रुत्वा सुमंत्रः त्वरितस्तदा ।
व्यादिशत् पुरुषांस्तत्र राज्ञाम् आनयने शुभान् ॥
स्वयमेव हि धर्मात्मा प्रययौ मुनि शासनात् ।
सुमंत्रः त्वरितो भूत्वा समानेतुं महीक्षितः ॥

Following the instructions of Sage Vashista, Sumantra sent emissaries to invite people to various kingdoms. Intelligent Sumantra himself left to bring people specifically mentioned by the seer.

तेच कर्मांतिकाः सर्वे वसिष्ठाय च धीमते ।
सर्वं निवेदयंति स्म यज्ञे यदुपकल्पितम् ॥
ततः प्रीतो द्विजश्रेष्ठः तान् सर्वान् इदमब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयाsपि वा ।
अवज्ञया कृतं हन्यात् दातारं नात्र संशयः ॥

All those appointed for variety of works in sacrifice reported their works to the great sage Vashista. Satisfied sage Vashista spoke as follows. " when you are giving any thing to others there should be no disrespect, there can be no insult . A gift given while looking down on the receiver will only harm the giver. There is no doubt about that .

ततः कैश्चिदहोरात्रैः उपयाता महीक्षितः ।
बहूनि रत्नान्यादाय राज्ञो दशरथस्य वै ॥

After a few days all the kings arrived carrying variety of gifts.

ततः वसिष्ठः सुप्रीतो राजानमब्रवीत् ।
उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मया अपि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥
यज्ञीयं च कृतं राजन् पुरुषैस्सुसमाहितैः ।
निर्यातु च भवान् यष्टुं यज्ञायतनमंतिकात् ॥
सर्वकामैरुपहृतैः उपेतं वै समंततः ।
द्रष्टुमर्हसि राजेंद्र मनसेव विनिर्मितम् ॥

Then Sage Vashista very much pleased told the king Dasaratha following your invitation all the kings have arrived . All of them have been welcomed as they should be. All those appointed for the Sacrifice have brought all the required material. All the material that has been brought has been placed at appropriate points. O King ! Please come to the sacrificial hall to perform the sacrifice. O king please see this hall which was built very quickly as per the wishes ".

तथा वसिष्ठवचनात् ऋष्यशृंगस्य च उभयोः ।
शुभे दिवस नक्षत्रे निर्यातो जगती पतिः॥

Then on a auspicious day as per the directions of the two seers Vashista and Rishyasrumga king Dasaratha started towards the sacrificial hall.

यज्ञवाटगता स्सर्वे यथा शास्त्रं यथाविधि।
श्रीमांश्च सहपत्नीभी राजा दीक्षामुपाविशत् ॥

Having reached the sacrificial hall in a body placing Rishysrumga at the head of all, the foremost of Brahmans along with Vasistha then commenced the sacrifice same day according to the scriptural ordinances prescribed .The glorious King with his consorts went through the ceremony of consecration.

॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे त्रयोदश स्सर्गः ॥
॥ समाप्तं ॥

So ends the chapter 13 of Balakanda in Valmiki Ramayan.

|| om tat sat ||